Declension table of ?punārājābhiṣeka

Deva

MasculineSingularDualPlural
Nominativepunārājābhiṣekaḥ punārājābhiṣekau punārājābhiṣekāḥ
Vocativepunārājābhiṣeka punārājābhiṣekau punārājābhiṣekāḥ
Accusativepunārājābhiṣekam punārājābhiṣekau punārājābhiṣekān
Instrumentalpunārājābhiṣekeṇa punārājābhiṣekābhyām punārājābhiṣekaiḥ punārājābhiṣekebhiḥ
Dativepunārājābhiṣekāya punārājābhiṣekābhyām punārājābhiṣekebhyaḥ
Ablativepunārājābhiṣekāt punārājābhiṣekābhyām punārājābhiṣekebhyaḥ
Genitivepunārājābhiṣekasya punārājābhiṣekayoḥ punārājābhiṣekāṇām
Locativepunārājābhiṣeke punārājābhiṣekayoḥ punārājābhiṣekeṣu

Compound punārājābhiṣeka -

Adverb -punārājābhiṣekam -punārājābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria