Declension table of ?punaḥsambhava

Deva

MasculineSingularDualPlural
Nominativepunaḥsambhavaḥ punaḥsambhavau punaḥsambhavāḥ
Vocativepunaḥsambhava punaḥsambhavau punaḥsambhavāḥ
Accusativepunaḥsambhavam punaḥsambhavau punaḥsambhavān
Instrumentalpunaḥsambhavena punaḥsambhavābhyām punaḥsambhavaiḥ punaḥsambhavebhiḥ
Dativepunaḥsambhavāya punaḥsambhavābhyām punaḥsambhavebhyaḥ
Ablativepunaḥsambhavāt punaḥsambhavābhyām punaḥsambhavebhyaḥ
Genitivepunaḥsambhavasya punaḥsambhavayoḥ punaḥsambhavānām
Locativepunaḥsambhave punaḥsambhavayoḥ punaḥsambhaveṣu

Compound punaḥsambhava -

Adverb -punaḥsambhavam -punaḥsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria