Declension table of ?punaḥsaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativepunaḥsaṃskṛtā punaḥsaṃskṛte punaḥsaṃskṛtāḥ
Vocativepunaḥsaṃskṛte punaḥsaṃskṛte punaḥsaṃskṛtāḥ
Accusativepunaḥsaṃskṛtām punaḥsaṃskṛte punaḥsaṃskṛtāḥ
Instrumentalpunaḥsaṃskṛtayā punaḥsaṃskṛtābhyām punaḥsaṃskṛtābhiḥ
Dativepunaḥsaṃskṛtāyai punaḥsaṃskṛtābhyām punaḥsaṃskṛtābhyaḥ
Ablativepunaḥsaṃskṛtāyāḥ punaḥsaṃskṛtābhyām punaḥsaṃskṛtābhyaḥ
Genitivepunaḥsaṃskṛtāyāḥ punaḥsaṃskṛtayoḥ punaḥsaṃskṛtānām
Locativepunaḥsaṃskṛtāyām punaḥsaṃskṛtayoḥ punaḥsaṃskṛtāsu

Adverb -punaḥsaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria