Declension table of ?punaḥsaṃskṛta

Deva

NeuterSingularDualPlural
Nominativepunaḥsaṃskṛtam punaḥsaṃskṛte punaḥsaṃskṛtāni
Vocativepunaḥsaṃskṛta punaḥsaṃskṛte punaḥsaṃskṛtāni
Accusativepunaḥsaṃskṛtam punaḥsaṃskṛte punaḥsaṃskṛtāni
Instrumentalpunaḥsaṃskṛtena punaḥsaṃskṛtābhyām punaḥsaṃskṛtaiḥ
Dativepunaḥsaṃskṛtāya punaḥsaṃskṛtābhyām punaḥsaṃskṛtebhyaḥ
Ablativepunaḥsaṃskṛtāt punaḥsaṃskṛtābhyām punaḥsaṃskṛtebhyaḥ
Genitivepunaḥsaṃskṛtasya punaḥsaṃskṛtayoḥ punaḥsaṃskṛtānām
Locativepunaḥsaṃskṛte punaḥsaṃskṛtayoḥ punaḥsaṃskṛteṣu

Compound punaḥsaṃskṛta -

Adverb -punaḥsaṃskṛtam -punaḥsaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria