Declension table of ?punaḥkaraṇa

Deva

NeuterSingularDualPlural
Nominativepunaḥkaraṇam punaḥkaraṇe punaḥkaraṇāni
Vocativepunaḥkaraṇa punaḥkaraṇe punaḥkaraṇāni
Accusativepunaḥkaraṇam punaḥkaraṇe punaḥkaraṇāni
Instrumentalpunaḥkaraṇena punaḥkaraṇābhyām punaḥkaraṇaiḥ
Dativepunaḥkaraṇāya punaḥkaraṇābhyām punaḥkaraṇebhyaḥ
Ablativepunaḥkaraṇāt punaḥkaraṇābhyām punaḥkaraṇebhyaḥ
Genitivepunaḥkaraṇasya punaḥkaraṇayoḥ punaḥkaraṇānām
Locativepunaḥkaraṇe punaḥkaraṇayoḥ punaḥkaraṇeṣu

Compound punaḥkaraṇa -

Adverb -punaḥkaraṇam -punaḥkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria