Declension table of ?pulinadvīpaśobhita

Deva

MasculineSingularDualPlural
Nominativepulinadvīpaśobhitaḥ pulinadvīpaśobhitau pulinadvīpaśobhitāḥ
Vocativepulinadvīpaśobhita pulinadvīpaśobhitau pulinadvīpaśobhitāḥ
Accusativepulinadvīpaśobhitam pulinadvīpaśobhitau pulinadvīpaśobhitān
Instrumentalpulinadvīpaśobhitena pulinadvīpaśobhitābhyām pulinadvīpaśobhitaiḥ pulinadvīpaśobhitebhiḥ
Dativepulinadvīpaśobhitāya pulinadvīpaśobhitābhyām pulinadvīpaśobhitebhyaḥ
Ablativepulinadvīpaśobhitāt pulinadvīpaśobhitābhyām pulinadvīpaśobhitebhyaḥ
Genitivepulinadvīpaśobhitasya pulinadvīpaśobhitayoḥ pulinadvīpaśobhitānām
Locativepulinadvīpaśobhite pulinadvīpaśobhitayoḥ pulinadvīpaśobhiteṣu

Compound pulinadvīpaśobhita -

Adverb -pulinadvīpaśobhitam -pulinadvīpaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria