Declension table of ?pulakāṅkitasarvāṅgī

Deva

FeminineSingularDualPlural
Nominativepulakāṅkitasarvāṅgī pulakāṅkitasarvāṅgyau pulakāṅkitasarvāṅgyaḥ
Vocativepulakāṅkitasarvāṅgi pulakāṅkitasarvāṅgyau pulakāṅkitasarvāṅgyaḥ
Accusativepulakāṅkitasarvāṅgīm pulakāṅkitasarvāṅgyau pulakāṅkitasarvāṅgīḥ
Instrumentalpulakāṅkitasarvāṅgyā pulakāṅkitasarvāṅgībhyām pulakāṅkitasarvāṅgībhiḥ
Dativepulakāṅkitasarvāṅgyai pulakāṅkitasarvāṅgībhyām pulakāṅkitasarvāṅgībhyaḥ
Ablativepulakāṅkitasarvāṅgyāḥ pulakāṅkitasarvāṅgībhyām pulakāṅkitasarvāṅgībhyaḥ
Genitivepulakāṅkitasarvāṅgyāḥ pulakāṅkitasarvāṅgyoḥ pulakāṅkitasarvāṅgīṇām
Locativepulakāṅkitasarvāṅgyām pulakāṅkitasarvāṅgyoḥ pulakāṅkitasarvāṅgīṣu

Compound pulakāṅkitasarvāṅgi - pulakāṅkitasarvāṅgī -

Adverb -pulakāṅkitasarvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria