Declension table of ?puṣpopagama

Deva

MasculineSingularDualPlural
Nominativepuṣpopagamaḥ puṣpopagamau puṣpopagamāḥ
Vocativepuṣpopagama puṣpopagamau puṣpopagamāḥ
Accusativepuṣpopagamam puṣpopagamau puṣpopagamān
Instrumentalpuṣpopagameṇa puṣpopagamābhyām puṣpopagamaiḥ puṣpopagamebhiḥ
Dativepuṣpopagamāya puṣpopagamābhyām puṣpopagamebhyaḥ
Ablativepuṣpopagamāt puṣpopagamābhyām puṣpopagamebhyaḥ
Genitivepuṣpopagamasya puṣpopagamayoḥ puṣpopagamāṇām
Locativepuṣpopagame puṣpopagamayoḥ puṣpopagameṣu

Compound puṣpopagama -

Adverb -puṣpopagamam -puṣpopagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria