Declension table of ?puṣpitapalāśapratima

Deva

NeuterSingularDualPlural
Nominativepuṣpitapalāśapratimam puṣpitapalāśapratime puṣpitapalāśapratimāni
Vocativepuṣpitapalāśapratima puṣpitapalāśapratime puṣpitapalāśapratimāni
Accusativepuṣpitapalāśapratimam puṣpitapalāśapratime puṣpitapalāśapratimāni
Instrumentalpuṣpitapalāśapratimena puṣpitapalāśapratimābhyām puṣpitapalāśapratimaiḥ
Dativepuṣpitapalāśapratimāya puṣpitapalāśapratimābhyām puṣpitapalāśapratimebhyaḥ
Ablativepuṣpitapalāśapratimāt puṣpitapalāśapratimābhyām puṣpitapalāśapratimebhyaḥ
Genitivepuṣpitapalāśapratimasya puṣpitapalāśapratimayoḥ puṣpitapalāśapratimānām
Locativepuṣpitapalāśapratime puṣpitapalāśapratimayoḥ puṣpitapalāśapratimeṣu

Compound puṣpitapalāśapratima -

Adverb -puṣpitapalāśapratimam -puṣpitapalāśapratimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria