Declension table of ?puṣpitapalāśapratima

Deva

MasculineSingularDualPlural
Nominativepuṣpitapalāśapratimaḥ puṣpitapalāśapratimau puṣpitapalāśapratimāḥ
Vocativepuṣpitapalāśapratima puṣpitapalāśapratimau puṣpitapalāśapratimāḥ
Accusativepuṣpitapalāśapratimam puṣpitapalāśapratimau puṣpitapalāśapratimān
Instrumentalpuṣpitapalāśapratimena puṣpitapalāśapratimābhyām puṣpitapalāśapratimaiḥ puṣpitapalāśapratimebhiḥ
Dativepuṣpitapalāśapratimāya puṣpitapalāśapratimābhyām puṣpitapalāśapratimebhyaḥ
Ablativepuṣpitapalāśapratimāt puṣpitapalāśapratimābhyām puṣpitapalāśapratimebhyaḥ
Genitivepuṣpitapalāśapratimasya puṣpitapalāśapratimayoḥ puṣpitapalāśapratimānām
Locativepuṣpitapalāśapratime puṣpitapalāśapratimayoḥ puṣpitapalāśapratimeṣu

Compound puṣpitapalāśapratima -

Adverb -puṣpitapalāśapratimam -puṣpitapalāśapratimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria