Declension table of ?puṣpitākṣa

Deva

MasculineSingularDualPlural
Nominativepuṣpitākṣaḥ puṣpitākṣau puṣpitākṣāḥ
Vocativepuṣpitākṣa puṣpitākṣau puṣpitākṣāḥ
Accusativepuṣpitākṣam puṣpitākṣau puṣpitākṣān
Instrumentalpuṣpitākṣeṇa puṣpitākṣābhyām puṣpitākṣaiḥ puṣpitākṣebhiḥ
Dativepuṣpitākṣāya puṣpitākṣābhyām puṣpitākṣebhyaḥ
Ablativepuṣpitākṣāt puṣpitākṣābhyām puṣpitākṣebhyaḥ
Genitivepuṣpitākṣasya puṣpitākṣayoḥ puṣpitākṣāṇām
Locativepuṣpitākṣe puṣpitākṣayoḥ puṣpitākṣeṣu

Compound puṣpitākṣa -

Adverb -puṣpitākṣam -puṣpitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria