Declension table of ?puṣpaśrīgarbha

Deva

MasculineSingularDualPlural
Nominativepuṣpaśrīgarbhaḥ puṣpaśrīgarbhau puṣpaśrīgarbhāḥ
Vocativepuṣpaśrīgarbha puṣpaśrīgarbhau puṣpaśrīgarbhāḥ
Accusativepuṣpaśrīgarbham puṣpaśrīgarbhau puṣpaśrīgarbhān
Instrumentalpuṣpaśrīgarbheṇa puṣpaśrīgarbhābhyām puṣpaśrīgarbhaiḥ puṣpaśrīgarbhebhiḥ
Dativepuṣpaśrīgarbhāya puṣpaśrīgarbhābhyām puṣpaśrīgarbhebhyaḥ
Ablativepuṣpaśrīgarbhāt puṣpaśrīgarbhābhyām puṣpaśrīgarbhebhyaḥ
Genitivepuṣpaśrīgarbhasya puṣpaśrīgarbhayoḥ puṣpaśrīgarbhāṇām
Locativepuṣpaśrīgarbhe puṣpaśrīgarbhayoḥ puṣpaśrīgarbheṣu

Compound puṣpaśrīgarbha -

Adverb -puṣpaśrīgarbham -puṣpaśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria