Declension table of ?puṣpaviśikha

Deva

MasculineSingularDualPlural
Nominativepuṣpaviśikhaḥ puṣpaviśikhau puṣpaviśikhāḥ
Vocativepuṣpaviśikha puṣpaviśikhau puṣpaviśikhāḥ
Accusativepuṣpaviśikham puṣpaviśikhau puṣpaviśikhān
Instrumentalpuṣpaviśikhena puṣpaviśikhābhyām puṣpaviśikhaiḥ puṣpaviśikhebhiḥ
Dativepuṣpaviśikhāya puṣpaviśikhābhyām puṣpaviśikhebhyaḥ
Ablativepuṣpaviśikhāt puṣpaviśikhābhyām puṣpaviśikhebhyaḥ
Genitivepuṣpaviśikhasya puṣpaviśikhayoḥ puṣpaviśikhānām
Locativepuṣpaviśikhe puṣpaviśikhayoḥ puṣpaviśikheṣu

Compound puṣpaviśikha -

Adverb -puṣpaviśikham -puṣpaviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria