Declension table of ?puṣpavāhinī

Deva

FeminineSingularDualPlural
Nominativepuṣpavāhinī puṣpavāhinyau puṣpavāhinyaḥ
Vocativepuṣpavāhini puṣpavāhinyau puṣpavāhinyaḥ
Accusativepuṣpavāhinīm puṣpavāhinyau puṣpavāhinīḥ
Instrumentalpuṣpavāhinyā puṣpavāhinībhyām puṣpavāhinībhiḥ
Dativepuṣpavāhinyai puṣpavāhinībhyām puṣpavāhinībhyaḥ
Ablativepuṣpavāhinyāḥ puṣpavāhinībhyām puṣpavāhinībhyaḥ
Genitivepuṣpavāhinyāḥ puṣpavāhinyoḥ puṣpavāhinīnām
Locativepuṣpavāhinyām puṣpavāhinyoḥ puṣpavāhinīṣu

Compound puṣpavāhini - puṣpavāhinī -

Adverb -puṣpavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria