Declension table of ?puṣpasveda

Deva

MasculineSingularDualPlural
Nominativepuṣpasvedaḥ puṣpasvedau puṣpasvedāḥ
Vocativepuṣpasveda puṣpasvedau puṣpasvedāḥ
Accusativepuṣpasvedam puṣpasvedau puṣpasvedān
Instrumentalpuṣpasvedena puṣpasvedābhyām puṣpasvedaiḥ puṣpasvedebhiḥ
Dativepuṣpasvedāya puṣpasvedābhyām puṣpasvedebhyaḥ
Ablativepuṣpasvedāt puṣpasvedābhyām puṣpasvedebhyaḥ
Genitivepuṣpasvedasya puṣpasvedayoḥ puṣpasvedānām
Locativepuṣpasvede puṣpasvedayoḥ puṣpasvedeṣu

Compound puṣpasveda -

Adverb -puṣpasvedam -puṣpasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria