Declension table of ?puṣpasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativepuṣpasūtrabhāṣyam puṣpasūtrabhāṣye puṣpasūtrabhāṣyāṇi
Vocativepuṣpasūtrabhāṣya puṣpasūtrabhāṣye puṣpasūtrabhāṣyāṇi
Accusativepuṣpasūtrabhāṣyam puṣpasūtrabhāṣye puṣpasūtrabhāṣyāṇi
Instrumentalpuṣpasūtrabhāṣyeṇa puṣpasūtrabhāṣyābhyām puṣpasūtrabhāṣyaiḥ
Dativepuṣpasūtrabhāṣyāya puṣpasūtrabhāṣyābhyām puṣpasūtrabhāṣyebhyaḥ
Ablativepuṣpasūtrabhāṣyāt puṣpasūtrabhāṣyābhyām puṣpasūtrabhāṣyebhyaḥ
Genitivepuṣpasūtrabhāṣyasya puṣpasūtrabhāṣyayoḥ puṣpasūtrabhāṣyāṇām
Locativepuṣpasūtrabhāṣye puṣpasūtrabhāṣyayoḥ puṣpasūtrabhāṣyeṣu

Compound puṣpasūtrabhāṣya -

Adverb -puṣpasūtrabhāṣyam -puṣpasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria