Declension table of ?puṣpasāyaka

Deva

MasculineSingularDualPlural
Nominativepuṣpasāyakaḥ puṣpasāyakau puṣpasāyakāḥ
Vocativepuṣpasāyaka puṣpasāyakau puṣpasāyakāḥ
Accusativepuṣpasāyakam puṣpasāyakau puṣpasāyakān
Instrumentalpuṣpasāyakena puṣpasāyakābhyām puṣpasāyakaiḥ puṣpasāyakebhiḥ
Dativepuṣpasāyakāya puṣpasāyakābhyām puṣpasāyakebhyaḥ
Ablativepuṣpasāyakāt puṣpasāyakābhyām puṣpasāyakebhyaḥ
Genitivepuṣpasāyakasya puṣpasāyakayoḥ puṣpasāyakānām
Locativepuṣpasāyake puṣpasāyakayoḥ puṣpasāyakeṣu

Compound puṣpasāyaka -

Adverb -puṣpasāyakam -puṣpasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria