Declension table of ?puṣpasādhāraṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpasādhāraṇaḥ puṣpasādhāraṇau puṣpasādhāraṇāḥ
Vocativepuṣpasādhāraṇa puṣpasādhāraṇau puṣpasādhāraṇāḥ
Accusativepuṣpasādhāraṇam puṣpasādhāraṇau puṣpasādhāraṇān
Instrumentalpuṣpasādhāraṇena puṣpasādhāraṇābhyām puṣpasādhāraṇaiḥ puṣpasādhāraṇebhiḥ
Dativepuṣpasādhāraṇāya puṣpasādhāraṇābhyām puṣpasādhāraṇebhyaḥ
Ablativepuṣpasādhāraṇāt puṣpasādhāraṇābhyām puṣpasādhāraṇebhyaḥ
Genitivepuṣpasādhāraṇasya puṣpasādhāraṇayoḥ puṣpasādhāraṇānām
Locativepuṣpasādhāraṇe puṣpasādhāraṇayoḥ puṣpasādhāraṇeṣu

Compound puṣpasādhāraṇa -

Adverb -puṣpasādhāraṇam -puṣpasādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria