Declension table of ?puṣparatha

Deva

MasculineSingularDualPlural
Nominativepuṣparathaḥ puṣparathau puṣparathāḥ
Vocativepuṣparatha puṣparathau puṣparathāḥ
Accusativepuṣparatham puṣparathau puṣparathān
Instrumentalpuṣparathena puṣparathābhyām puṣparathaiḥ puṣparathebhiḥ
Dativepuṣparathāya puṣparathābhyām puṣparathebhyaḥ
Ablativepuṣparathāt puṣparathābhyām puṣparathebhyaḥ
Genitivepuṣparathasya puṣparathayoḥ puṣparathānām
Locativepuṣparathe puṣparathayoḥ puṣparatheṣu

Compound puṣparatha -

Adverb -puṣparatham -puṣparathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria