Declension table of ?puṣpapracāyikā

Deva

FeminineSingularDualPlural
Nominativepuṣpapracāyikā puṣpapracāyike puṣpapracāyikāḥ
Vocativepuṣpapracāyike puṣpapracāyike puṣpapracāyikāḥ
Accusativepuṣpapracāyikām puṣpapracāyike puṣpapracāyikāḥ
Instrumentalpuṣpapracāyikayā puṣpapracāyikābhyām puṣpapracāyikābhiḥ
Dativepuṣpapracāyikāyai puṣpapracāyikābhyām puṣpapracāyikābhyaḥ
Ablativepuṣpapracāyikāyāḥ puṣpapracāyikābhyām puṣpapracāyikābhyaḥ
Genitivepuṣpapracāyikāyāḥ puṣpapracāyikayoḥ puṣpapracāyikānām
Locativepuṣpapracāyikāyām puṣpapracāyikayoḥ puṣpapracāyikāsu

Adverb -puṣpapracāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria