Declension table of ?puṣpaphala

Deva

NeuterSingularDualPlural
Nominativepuṣpaphalam puṣpaphale puṣpaphalāni
Vocativepuṣpaphala puṣpaphale puṣpaphalāni
Accusativepuṣpaphalam puṣpaphale puṣpaphalāni
Instrumentalpuṣpaphalena puṣpaphalābhyām puṣpaphalaiḥ
Dativepuṣpaphalāya puṣpaphalābhyām puṣpaphalebhyaḥ
Ablativepuṣpaphalāt puṣpaphalābhyām puṣpaphalebhyaḥ
Genitivepuṣpaphalasya puṣpaphalayoḥ puṣpaphalānām
Locativepuṣpaphale puṣpaphalayoḥ puṣpaphaleṣu

Compound puṣpaphala -

Adverb -puṣpaphalam -puṣpaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria