Declension table of ?puṣpamitra

Deva

MasculineSingularDualPlural
Nominativepuṣpamitraḥ puṣpamitrau puṣpamitrāḥ
Vocativepuṣpamitra puṣpamitrau puṣpamitrāḥ
Accusativepuṣpamitram puṣpamitrau puṣpamitrān
Instrumentalpuṣpamitreṇa puṣpamitrābhyām puṣpamitraiḥ puṣpamitrebhiḥ
Dativepuṣpamitrāya puṣpamitrābhyām puṣpamitrebhyaḥ
Ablativepuṣpamitrāt puṣpamitrābhyām puṣpamitrebhyaḥ
Genitivepuṣpamitrasya puṣpamitrayoḥ puṣpamitrāṇām
Locativepuṣpamitre puṣpamitrayoḥ puṣpamitreṣu

Compound puṣpamitra -

Adverb -puṣpamitram -puṣpamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria