Declension table of ?puṣpakarṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpakarṇam puṣpakarṇe puṣpakarṇāni
Vocativepuṣpakarṇa puṣpakarṇe puṣpakarṇāni
Accusativepuṣpakarṇam puṣpakarṇe puṣpakarṇāni
Instrumentalpuṣpakarṇena puṣpakarṇābhyām puṣpakarṇaiḥ
Dativepuṣpakarṇāya puṣpakarṇābhyām puṣpakarṇebhyaḥ
Ablativepuṣpakarṇāt puṣpakarṇābhyām puṣpakarṇebhyaḥ
Genitivepuṣpakarṇasya puṣpakarṇayoḥ puṣpakarṇānām
Locativepuṣpakarṇe puṣpakarṇayoḥ puṣpakarṇeṣu

Compound puṣpakarṇa -

Adverb -puṣpakarṇam -puṣpakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria