Declension table of ?puṣpakarṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpakarṇaḥ puṣpakarṇau puṣpakarṇāḥ
Vocativepuṣpakarṇa puṣpakarṇau puṣpakarṇāḥ
Accusativepuṣpakarṇam puṣpakarṇau puṣpakarṇān
Instrumentalpuṣpakarṇena puṣpakarṇābhyām puṣpakarṇaiḥ puṣpakarṇebhiḥ
Dativepuṣpakarṇāya puṣpakarṇābhyām puṣpakarṇebhyaḥ
Ablativepuṣpakarṇāt puṣpakarṇābhyām puṣpakarṇebhyaḥ
Genitivepuṣpakarṇasya puṣpakarṇayoḥ puṣpakarṇānām
Locativepuṣpakarṇe puṣpakarṇayoḥ puṣpakarṇeṣu

Compound puṣpakarṇa -

Adverb -puṣpakarṇam -puṣpakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria