Declension table of ?puṣpaja

Deva

MasculineSingularDualPlural
Nominativepuṣpajaḥ puṣpajau puṣpajāḥ
Vocativepuṣpaja puṣpajau puṣpajāḥ
Accusativepuṣpajam puṣpajau puṣpajān
Instrumentalpuṣpajena puṣpajābhyām puṣpajaiḥ puṣpajebhiḥ
Dativepuṣpajāya puṣpajābhyām puṣpajebhyaḥ
Ablativepuṣpajāt puṣpajābhyām puṣpajebhyaḥ
Genitivepuṣpajasya puṣpajayoḥ puṣpajānām
Locativepuṣpaje puṣpajayoḥ puṣpajeṣu

Compound puṣpaja -

Adverb -puṣpajam -puṣpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria