Declension table of ?puṣpahāriṇī

Deva

FeminineSingularDualPlural
Nominativepuṣpahāriṇī puṣpahāriṇyau puṣpahāriṇyaḥ
Vocativepuṣpahāriṇi puṣpahāriṇyau puṣpahāriṇyaḥ
Accusativepuṣpahāriṇīm puṣpahāriṇyau puṣpahāriṇīḥ
Instrumentalpuṣpahāriṇyā puṣpahāriṇībhyām puṣpahāriṇībhiḥ
Dativepuṣpahāriṇyai puṣpahāriṇībhyām puṣpahāriṇībhyaḥ
Ablativepuṣpahāriṇyāḥ puṣpahāriṇībhyām puṣpahāriṇībhyaḥ
Genitivepuṣpahāriṇyāḥ puṣpahāriṇyoḥ puṣpahāriṇīnām
Locativepuṣpahāriṇyām puṣpahāriṇyoḥ puṣpahāriṇīṣu

Compound puṣpahāriṇi - puṣpahāriṇī -

Adverb -puṣpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria