Declension table of ?puṣpagranthana

Deva

NeuterSingularDualPlural
Nominativepuṣpagranthanam puṣpagranthane puṣpagranthanāni
Vocativepuṣpagranthana puṣpagranthane puṣpagranthanāni
Accusativepuṣpagranthanam puṣpagranthane puṣpagranthanāni
Instrumentalpuṣpagranthanena puṣpagranthanābhyām puṣpagranthanaiḥ
Dativepuṣpagranthanāya puṣpagranthanābhyām puṣpagranthanebhyaḥ
Ablativepuṣpagranthanāt puṣpagranthanābhyām puṣpagranthanebhyaḥ
Genitivepuṣpagranthanasya puṣpagranthanayoḥ puṣpagranthanānām
Locativepuṣpagranthane puṣpagranthanayoḥ puṣpagranthaneṣu

Compound puṣpagranthana -

Adverb -puṣpagranthanam -puṣpagranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria