Declension table of ?puṣpadhvaja

Deva

MasculineSingularDualPlural
Nominativepuṣpadhvajaḥ puṣpadhvajau puṣpadhvajāḥ
Vocativepuṣpadhvaja puṣpadhvajau puṣpadhvajāḥ
Accusativepuṣpadhvajam puṣpadhvajau puṣpadhvajān
Instrumentalpuṣpadhvajena puṣpadhvajābhyām puṣpadhvajaiḥ puṣpadhvajebhiḥ
Dativepuṣpadhvajāya puṣpadhvajābhyām puṣpadhvajebhyaḥ
Ablativepuṣpadhvajāt puṣpadhvajābhyām puṣpadhvajebhyaḥ
Genitivepuṣpadhvajasya puṣpadhvajayoḥ puṣpadhvajānām
Locativepuṣpadhvaje puṣpadhvajayoḥ puṣpadhvajeṣu

Compound puṣpadhvaja -

Adverb -puṣpadhvajam -puṣpadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria