Declension table of ?puṣpadha

Deva

MasculineSingularDualPlural
Nominativepuṣpadhaḥ puṣpadhau puṣpadhāḥ
Vocativepuṣpadha puṣpadhau puṣpadhāḥ
Accusativepuṣpadham puṣpadhau puṣpadhān
Instrumentalpuṣpadhena puṣpadhābhyām puṣpadhaiḥ puṣpadhebhiḥ
Dativepuṣpadhāya puṣpadhābhyām puṣpadhebhyaḥ
Ablativepuṣpadhāt puṣpadhābhyām puṣpadhebhyaḥ
Genitivepuṣpadhasya puṣpadhayoḥ puṣpadhānām
Locativepuṣpadhe puṣpadhayoḥ puṣpadheṣu

Compound puṣpadha -

Adverb -puṣpadham -puṣpadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria