Declension table of ?puṣpacaya

Deva

MasculineSingularDualPlural
Nominativepuṣpacayaḥ puṣpacayau puṣpacayāḥ
Vocativepuṣpacaya puṣpacayau puṣpacayāḥ
Accusativepuṣpacayam puṣpacayau puṣpacayān
Instrumentalpuṣpacayena puṣpacayābhyām puṣpacayaiḥ puṣpacayebhiḥ
Dativepuṣpacayāya puṣpacayābhyām puṣpacayebhyaḥ
Ablativepuṣpacayāt puṣpacayābhyām puṣpacayebhyaḥ
Genitivepuṣpacayasya puṣpacayayoḥ puṣpacayānām
Locativepuṣpacaye puṣpacayayoḥ puṣpacayeṣu

Compound puṣpacaya -

Adverb -puṣpacayam -puṣpacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria