Declension table of puṣpabhadra

Deva

NeuterSingularDualPlural
Nominativepuṣpabhadram puṣpabhadre puṣpabhadrāṇi
Vocativepuṣpabhadra puṣpabhadre puṣpabhadrāṇi
Accusativepuṣpabhadram puṣpabhadre puṣpabhadrāṇi
Instrumentalpuṣpabhadreṇa puṣpabhadrābhyām puṣpabhadraiḥ
Dativepuṣpabhadrāya puṣpabhadrābhyām puṣpabhadrebhyaḥ
Ablativepuṣpabhadrāt puṣpabhadrābhyām puṣpabhadrebhyaḥ
Genitivepuṣpabhadrasya puṣpabhadrayoḥ puṣpabhadrāṇām
Locativepuṣpabhadre puṣpabhadrayoḥ puṣpabhadreṣu

Compound puṣpabhadra -

Adverb -puṣpabhadram -puṣpabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria