Declension table of ?puṣpabāṇavilāsa

Deva

MasculineSingularDualPlural
Nominativepuṣpabāṇavilāsaḥ puṣpabāṇavilāsau puṣpabāṇavilāsāḥ
Vocativepuṣpabāṇavilāsa puṣpabāṇavilāsau puṣpabāṇavilāsāḥ
Accusativepuṣpabāṇavilāsam puṣpabāṇavilāsau puṣpabāṇavilāsān
Instrumentalpuṣpabāṇavilāsena puṣpabāṇavilāsābhyām puṣpabāṇavilāsaiḥ puṣpabāṇavilāsebhiḥ
Dativepuṣpabāṇavilāsāya puṣpabāṇavilāsābhyām puṣpabāṇavilāsebhyaḥ
Ablativepuṣpabāṇavilāsāt puṣpabāṇavilāsābhyām puṣpabāṇavilāsebhyaḥ
Genitivepuṣpabāṇavilāsasya puṣpabāṇavilāsayoḥ puṣpabāṇavilāsānām
Locativepuṣpabāṇavilāse puṣpabāṇavilāsayoḥ puṣpabāṇavilāseṣu

Compound puṣpabāṇavilāsa -

Adverb -puṣpabāṇavilāsam -puṣpabāṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria