Declension table of ?puṣpāyudha

Deva

MasculineSingularDualPlural
Nominativepuṣpāyudhaḥ puṣpāyudhau puṣpāyudhāḥ
Vocativepuṣpāyudha puṣpāyudhau puṣpāyudhāḥ
Accusativepuṣpāyudham puṣpāyudhau puṣpāyudhān
Instrumentalpuṣpāyudhena puṣpāyudhābhyām puṣpāyudhaiḥ puṣpāyudhebhiḥ
Dativepuṣpāyudhāya puṣpāyudhābhyām puṣpāyudhebhyaḥ
Ablativepuṣpāyudhāt puṣpāyudhābhyām puṣpāyudhebhyaḥ
Genitivepuṣpāyudhasya puṣpāyudhayoḥ puṣpāyudhānām
Locativepuṣpāyudhe puṣpāyudhayoḥ puṣpāyudheṣu

Compound puṣpāyudha -

Adverb -puṣpāyudham -puṣpāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria