Declension table of ?puṣpāvatā

Deva

FeminineSingularDualPlural
Nominativepuṣpāvatā puṣpāvate puṣpāvatāḥ
Vocativepuṣpāvate puṣpāvate puṣpāvatāḥ
Accusativepuṣpāvatām puṣpāvate puṣpāvatāḥ
Instrumentalpuṣpāvatayā puṣpāvatābhyām puṣpāvatābhiḥ
Dativepuṣpāvatāyai puṣpāvatābhyām puṣpāvatābhyaḥ
Ablativepuṣpāvatāyāḥ puṣpāvatābhyām puṣpāvatābhyaḥ
Genitivepuṣpāvatāyāḥ puṣpāvatayoḥ puṣpāvatānām
Locativepuṣpāvatāyām puṣpāvatayoḥ puṣpāvatāsu

Adverb -puṣpāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria