Declension table of ?puṣpāvat

Deva

MasculineSingularDualPlural
Nominativepuṣpāvān puṣpāvantau puṣpāvantaḥ
Vocativepuṣpāvan puṣpāvantau puṣpāvantaḥ
Accusativepuṣpāvantam puṣpāvantau puṣpāvataḥ
Instrumentalpuṣpāvatā puṣpāvadbhyām puṣpāvadbhiḥ
Dativepuṣpāvate puṣpāvadbhyām puṣpāvadbhyaḥ
Ablativepuṣpāvataḥ puṣpāvadbhyām puṣpāvadbhyaḥ
Genitivepuṣpāvataḥ puṣpāvatoḥ puṣpāvatām
Locativepuṣpāvati puṣpāvatoḥ puṣpāvatsu

Compound puṣpāvat -

Adverb -puṣpāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria