Declension table of ?puṣpārpaṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpārpaṇam puṣpārpaṇe puṣpārpaṇāni
Vocativepuṣpārpaṇa puṣpārpaṇe puṣpārpaṇāni
Accusativepuṣpārpaṇam puṣpārpaṇe puṣpārpaṇāni
Instrumentalpuṣpārpaṇena puṣpārpaṇābhyām puṣpārpaṇaiḥ
Dativepuṣpārpaṇāya puṣpārpaṇābhyām puṣpārpaṇebhyaḥ
Ablativepuṣpārpaṇāt puṣpārpaṇābhyām puṣpārpaṇebhyaḥ
Genitivepuṣpārpaṇasya puṣpārpaṇayoḥ puṣpārpaṇānām
Locativepuṣpārpaṇe puṣpārpaṇayoḥ puṣpārpaṇeṣu

Compound puṣpārpaṇa -

Adverb -puṣpārpaṇam -puṣpārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria