Declension table of ?puṣpānana

Deva

MasculineSingularDualPlural
Nominativepuṣpānanaḥ puṣpānanau puṣpānanāḥ
Vocativepuṣpānana puṣpānanau puṣpānanāḥ
Accusativepuṣpānanam puṣpānanau puṣpānanān
Instrumentalpuṣpānanena puṣpānanābhyām puṣpānanaiḥ puṣpānanebhiḥ
Dativepuṣpānanāya puṣpānanābhyām puṣpānanebhyaḥ
Ablativepuṣpānanāt puṣpānanābhyām puṣpānanebhyaḥ
Genitivepuṣpānanasya puṣpānanayoḥ puṣpānanānām
Locativepuṣpānane puṣpānanayoḥ puṣpānaneṣu

Compound puṣpānana -

Adverb -puṣpānanam -puṣpānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria