Declension table of ?puṣpākaradeva

Deva

MasculineSingularDualPlural
Nominativepuṣpākaradevaḥ puṣpākaradevau puṣpākaradevāḥ
Vocativepuṣpākaradeva puṣpākaradevau puṣpākaradevāḥ
Accusativepuṣpākaradevam puṣpākaradevau puṣpākaradevān
Instrumentalpuṣpākaradevena puṣpākaradevābhyām puṣpākaradevaiḥ puṣpākaradevebhiḥ
Dativepuṣpākaradevāya puṣpākaradevābhyām puṣpākaradevebhyaḥ
Ablativepuṣpākaradevāt puṣpākaradevābhyām puṣpākaradevebhyaḥ
Genitivepuṣpākaradevasya puṣpākaradevayoḥ puṣpākaradevānām
Locativepuṣpākaradeve puṣpākaradevayoḥ puṣpākaradeveṣu

Compound puṣpākaradeva -

Adverb -puṣpākaradevam -puṣpākaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria