Declension table of ?puṣpāgama

Deva

MasculineSingularDualPlural
Nominativepuṣpāgamaḥ puṣpāgamau puṣpāgamāḥ
Vocativepuṣpāgama puṣpāgamau puṣpāgamāḥ
Accusativepuṣpāgamam puṣpāgamau puṣpāgamān
Instrumentalpuṣpāgameṇa puṣpāgamābhyām puṣpāgamaiḥ puṣpāgamebhiḥ
Dativepuṣpāgamāya puṣpāgamābhyām puṣpāgamebhyaḥ
Ablativepuṣpāgamāt puṣpāgamābhyām puṣpāgamebhyaḥ
Genitivepuṣpāgamasya puṣpāgamayoḥ puṣpāgamāṇām
Locativepuṣpāgame puṣpāgamayoḥ puṣpāgameṣu

Compound puṣpāgama -

Adverb -puṣpāgamam -puṣpāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria