Declension table of ?puṣpābhikīrṇā

Deva

FeminineSingularDualPlural
Nominativepuṣpābhikīrṇā puṣpābhikīrṇe puṣpābhikīrṇāḥ
Vocativepuṣpābhikīrṇe puṣpābhikīrṇe puṣpābhikīrṇāḥ
Accusativepuṣpābhikīrṇām puṣpābhikīrṇe puṣpābhikīrṇāḥ
Instrumentalpuṣpābhikīrṇayā puṣpābhikīrṇābhyām puṣpābhikīrṇābhiḥ
Dativepuṣpābhikīrṇāyai puṣpābhikīrṇābhyām puṣpābhikīrṇābhyaḥ
Ablativepuṣpābhikīrṇāyāḥ puṣpābhikīrṇābhyām puṣpābhikīrṇābhyaḥ
Genitivepuṣpābhikīrṇāyāḥ puṣpābhikīrṇayoḥ puṣpābhikīrṇānām
Locativepuṣpābhikīrṇāyām puṣpābhikīrṇayoḥ puṣpābhikīrṇāsu

Adverb -puṣpābhikīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria