Declension table of ?puṣkiriṇī

Deva

FeminineSingularDualPlural
Nominativepuṣkiriṇī puṣkiriṇyau puṣkiriṇyaḥ
Vocativepuṣkiriṇi puṣkiriṇyau puṣkiriṇyaḥ
Accusativepuṣkiriṇīm puṣkiriṇyau puṣkiriṇīḥ
Instrumentalpuṣkiriṇyā puṣkiriṇībhyām puṣkiriṇībhiḥ
Dativepuṣkiriṇyai puṣkiriṇībhyām puṣkiriṇībhyaḥ
Ablativepuṣkiriṇyāḥ puṣkiriṇībhyām puṣkiriṇībhyaḥ
Genitivepuṣkiriṇyāḥ puṣkiriṇyoḥ puṣkiriṇīnām
Locativepuṣkiriṇyām puṣkiriṇyoḥ puṣkiriṇīṣu

Compound puṣkiriṇi - puṣkiriṇī -

Adverb -puṣkiriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria