Declension table of ?puṣkarekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepuṣkarekṣaṇā puṣkarekṣaṇe puṣkarekṣaṇāḥ
Vocativepuṣkarekṣaṇe puṣkarekṣaṇe puṣkarekṣaṇāḥ
Accusativepuṣkarekṣaṇām puṣkarekṣaṇe puṣkarekṣaṇāḥ
Instrumentalpuṣkarekṣaṇayā puṣkarekṣaṇābhyām puṣkarekṣaṇābhiḥ
Dativepuṣkarekṣaṇāyai puṣkarekṣaṇābhyām puṣkarekṣaṇābhyaḥ
Ablativepuṣkarekṣaṇāyāḥ puṣkarekṣaṇābhyām puṣkarekṣaṇābhyaḥ
Genitivepuṣkarekṣaṇāyāḥ puṣkarekṣaṇayoḥ puṣkarekṣaṇānām
Locativepuṣkarekṣaṇāyām puṣkarekṣaṇayoḥ puṣkarekṣaṇāsu

Adverb -puṣkarekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria