Declension table of ?puṣkaraparṇikā

Deva

FeminineSingularDualPlural
Nominativepuṣkaraparṇikā puṣkaraparṇike puṣkaraparṇikāḥ
Vocativepuṣkaraparṇike puṣkaraparṇike puṣkaraparṇikāḥ
Accusativepuṣkaraparṇikām puṣkaraparṇike puṣkaraparṇikāḥ
Instrumentalpuṣkaraparṇikayā puṣkaraparṇikābhyām puṣkaraparṇikābhiḥ
Dativepuṣkaraparṇikāyai puṣkaraparṇikābhyām puṣkaraparṇikābhyaḥ
Ablativepuṣkaraparṇikāyāḥ puṣkaraparṇikābhyām puṣkaraparṇikābhyaḥ
Genitivepuṣkaraparṇikāyāḥ puṣkaraparṇikayoḥ puṣkaraparṇikānām
Locativepuṣkaraparṇikāyām puṣkaraparṇikayoḥ puṣkaraparṇikāsu

Adverb -puṣkaraparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria