Declension table of ?puṣkaraparṇa

Deva

NeuterSingularDualPlural
Nominativepuṣkaraparṇam puṣkaraparṇe puṣkaraparṇāni
Vocativepuṣkaraparṇa puṣkaraparṇe puṣkaraparṇāni
Accusativepuṣkaraparṇam puṣkaraparṇe puṣkaraparṇāni
Instrumentalpuṣkaraparṇena puṣkaraparṇābhyām puṣkaraparṇaiḥ
Dativepuṣkaraparṇāya puṣkaraparṇābhyām puṣkaraparṇebhyaḥ
Ablativepuṣkaraparṇāt puṣkaraparṇābhyām puṣkaraparṇebhyaḥ
Genitivepuṣkaraparṇasya puṣkaraparṇayoḥ puṣkaraparṇānām
Locativepuṣkaraparṇe puṣkaraparṇayoḥ puṣkaraparṇeṣu

Compound puṣkaraparṇa -

Adverb -puṣkaraparṇam -puṣkaraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria