Declension table of ?puṣkaramukhī

Deva

FeminineSingularDualPlural
Nominativepuṣkaramukhī puṣkaramukhyau puṣkaramukhyaḥ
Vocativepuṣkaramukhi puṣkaramukhyau puṣkaramukhyaḥ
Accusativepuṣkaramukhīm puṣkaramukhyau puṣkaramukhīḥ
Instrumentalpuṣkaramukhyā puṣkaramukhībhyām puṣkaramukhībhiḥ
Dativepuṣkaramukhyai puṣkaramukhībhyām puṣkaramukhībhyaḥ
Ablativepuṣkaramukhyāḥ puṣkaramukhībhyām puṣkaramukhībhyaḥ
Genitivepuṣkaramukhyāḥ puṣkaramukhyoḥ puṣkaramukhīṇām
Locativepuṣkaramukhyām puṣkaramukhyoḥ puṣkaramukhīṣu

Compound puṣkaramukhi - puṣkaramukhī -

Adverb -puṣkaramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria