Declension table of ?puṣkaramālin

Deva

MasculineSingularDualPlural
Nominativepuṣkaramālī puṣkaramālinau puṣkaramālinaḥ
Vocativepuṣkaramālin puṣkaramālinau puṣkaramālinaḥ
Accusativepuṣkaramālinam puṣkaramālinau puṣkaramālinaḥ
Instrumentalpuṣkaramālinā puṣkaramālibhyām puṣkaramālibhiḥ
Dativepuṣkaramāline puṣkaramālibhyām puṣkaramālibhyaḥ
Ablativepuṣkaramālinaḥ puṣkaramālibhyām puṣkaramālibhyaḥ
Genitivepuṣkaramālinaḥ puṣkaramālinoḥ puṣkaramālinām
Locativepuṣkaramālini puṣkaramālinoḥ puṣkaramāliṣu

Compound puṣkaramāli -

Adverb -puṣkaramāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria