Declension table of ?puṣkaradvīpa

Deva

MasculineSingularDualPlural
Nominativepuṣkaradvīpaḥ puṣkaradvīpau puṣkaradvīpāḥ
Vocativepuṣkaradvīpa puṣkaradvīpau puṣkaradvīpāḥ
Accusativepuṣkaradvīpam puṣkaradvīpau puṣkaradvīpān
Instrumentalpuṣkaradvīpena puṣkaradvīpābhyām puṣkaradvīpaiḥ puṣkaradvīpebhiḥ
Dativepuṣkaradvīpāya puṣkaradvīpābhyām puṣkaradvīpebhyaḥ
Ablativepuṣkaradvīpāt puṣkaradvīpābhyām puṣkaradvīpebhyaḥ
Genitivepuṣkaradvīpasya puṣkaradvīpayoḥ puṣkaradvīpānām
Locativepuṣkaradvīpe puṣkaradvīpayoḥ puṣkaradvīpeṣu

Compound puṣkaradvīpa -

Adverb -puṣkaradvīpam -puṣkaradvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria