Declension table of puṣkarākṣa

Deva

MasculineSingularDualPlural
Nominativepuṣkarākṣaḥ puṣkarākṣau puṣkarākṣāḥ
Vocativepuṣkarākṣa puṣkarākṣau puṣkarākṣāḥ
Accusativepuṣkarākṣam puṣkarākṣau puṣkarākṣān
Instrumentalpuṣkarākṣeṇa puṣkarākṣābhyām puṣkarākṣaiḥ puṣkarākṣebhiḥ
Dativepuṣkarākṣāya puṣkarākṣābhyām puṣkarākṣebhyaḥ
Ablativepuṣkarākṣāt puṣkarākṣābhyām puṣkarākṣebhyaḥ
Genitivepuṣkarākṣasya puṣkarākṣayoḥ puṣkarākṣāṇām
Locativepuṣkarākṣe puṣkarākṣayoḥ puṣkarākṣeṣu

Compound puṣkarākṣa -

Adverb -puṣkarākṣam -puṣkarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria