Declension table of ?puṣkarāhvaya

Deva

NeuterSingularDualPlural
Nominativepuṣkarāhvayam puṣkarāhvaye puṣkarāhvayāṇi
Vocativepuṣkarāhvaya puṣkarāhvaye puṣkarāhvayāṇi
Accusativepuṣkarāhvayam puṣkarāhvaye puṣkarāhvayāṇi
Instrumentalpuṣkarāhvayeṇa puṣkarāhvayābhyām puṣkarāhvayaiḥ
Dativepuṣkarāhvayāya puṣkarāhvayābhyām puṣkarāhvayebhyaḥ
Ablativepuṣkarāhvayāt puṣkarāhvayābhyām puṣkarāhvayebhyaḥ
Genitivepuṣkarāhvayasya puṣkarāhvayayoḥ puṣkarāhvayāṇām
Locativepuṣkarāhvaye puṣkarāhvayayoḥ puṣkarāhvayeṣu

Compound puṣkarāhvaya -

Adverb -puṣkarāhvayam -puṣkarāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria