Declension table of ?puṣkarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativepuṣkarāṣṭakam puṣkarāṣṭake puṣkarāṣṭakāni
Vocativepuṣkarāṣṭaka puṣkarāṣṭake puṣkarāṣṭakāni
Accusativepuṣkarāṣṭakam puṣkarāṣṭake puṣkarāṣṭakāni
Instrumentalpuṣkarāṣṭakena puṣkarāṣṭakābhyām puṣkarāṣṭakaiḥ
Dativepuṣkarāṣṭakāya puṣkarāṣṭakābhyām puṣkarāṣṭakebhyaḥ
Ablativepuṣkarāṣṭakāt puṣkarāṣṭakābhyām puṣkarāṣṭakebhyaḥ
Genitivepuṣkarāṣṭakasya puṣkarāṣṭakayoḥ puṣkarāṣṭakānām
Locativepuṣkarāṣṭake puṣkarāṣṭakayoḥ puṣkarāṣṭakeṣu

Compound puṣkarāṣṭaka -

Adverb -puṣkarāṣṭakam -puṣkarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria